Reference:- Bhaishajyaratnavali
पुराणं पीनमानीय कूष्माण्डस्यय फलं दृढम् ।
तव्दीजाधारबीजत्वक् शिराशून्यं समाचरेत् ।।
ततो अतिसूक्ष्मखण्डानि कृत्वा तस्य तुलां पचेत् ।
गोदुग्धस्य तुलामध्ये मन्दे अग्नौ वा पचेच्छनैः ।।
शर्करायास्तुलां सार्ध्दां गोघृतं प्रस्थमात्रकम् ।
प्रस्थार्ध्दं माक्षिकं चापि कुडवं नारिकेलतः ।।
प्रियालफलमज्जानं व्दिपलं तिखुरीपलम् ।
क्षिपेदेकत्र विपचेल्लेहवत् साधु साधयेत् ।।
भिषक् सुपक्वमालोक्य ज्वलनादवतारयेत् ।
कोष्णे तत्र क्षिपेदेषां चूर्णं तानि वदाम्यहम् ।।
एको अक्षः शतपुष्पाया अथ क्षीरा यमानिका ।
गोक्षुरः क्षुरकः पथ्या कपिकच्छूफलानि च ।।
सप्तमी त्वक् च सर्वेषामक्षयुग्मं पृथक् ।
धन्याकं पिप्पली मुस्तमश्र्वगन्धा शतावरी ।।
तालमूली नागबला बालकं पत्रकं शटी ।
जातीफलं लवग्ङं च सूक्ष्मैला बृहदेलिका ।।
श्रृग्ङाटकं पर्पटं सर्वं पलमितं पृथक् ।।
प्रत्येकं पञ्चकर्षाणि चत्वार्येतानि निक्षिपेत् ।
पलव्दयमुशीरस्य मसनस्योषणस्य च ।।
कूष्माण्डस्यावलेहो अयं भक्षितः पलमात्रया ।
किंवा यथावन्हिबलं भुक्त्वा रोगं विनाशयेत् ।।
रक्तपितं शीतपित्तमम्लपित्तमरोचकम् ।
वन्हिमान्धं सदाहं च तृष्णां प्रदरमेव च ।।
रक्तपित्तं शीतपित्तमम्लपित्तमरोचकम् ।
वन्हिमान्धं सदाहं च तृष्णां प्रदरमेव च ।।
रक्तार्शो अपि तथा च्छर्दिं पाण्डुरोगं च कामलाम् ।
उपदंशं विसर्पच्ञ जीर्णं च विषमज्वरम् ।।
लेहो अयं परमो वृष्यो बृंहणो बलवर्ध्दनः ।
स्थापनीयः प्रयत्नेन भाजने मृन्मये नवे ।।
INGREDIENTS SCIENTIFIC NAME QUANTITY |
1.Kushmanda —- 5 kg |
2.Cow milk —- 5 lt |
3.Sharkra —– 7.5 kg |
4.Cow ghee —– 750 gm |
5.Honey —– 375 gm |
6.Coconut Cocos nucifera 190 gm |
7.Fennel Foeniculum 12 gm |
8.Vamsalochan Bambusa arundinacea 23 gm |
9.Ajwain Trachyspermum ammi 23 gm |
10.Gokshura Tribulus terristris 23 gm |
11.Talmakhana Asteracantha longifolia 23 gm |
12.Haritaki Terminalia chebula 23 gm |
13.Kewanch veej Mucuna pruriens 23 gm |
14.Dalchini Cinnamomum verum 23 gm |
15.Dhania Coriandrum sativum 23 gm |
16.Pippali Piper longum 23 gm |
17.Nagarmotha Cyperus scariosus 23 gm |
18.Ashwagandha Withania somnifera 23 gm |
19.Shatavari Asparagus racemosus 23 gm |
20.Safed mushli Chlorophytum borivilianum 23 gm |
21.Naga bala Sida veronicaefolia 23 gm |
22.Sugandha vala Valeriana officinalis 23 gm |
23.Tejpatta Cinnamomum tamala 23 gm |
24.Kachur Curcuma raktakanta 23 gm |
25.Jayaphala Myristica fragrans 23 gm |
26.Lavanga Syzygium aromaticum 23 gm |
27.Cardamom Eletteria cardamomum 23 gm |
28.Black cardamom Amomum subulatum 23 gm |
29.Water chestnut Trapa bispinosa 23 gm |
30.Pitpapra Fumaria officinalis 50 gm |
31.Safed chandan Santalum album 50 gm |
32.Shunti Zingiber officinale 50 gm |
33.Amla Emblica officinalis 60 gm |
34.Kaseru Scirpus kysoor 60 gm |
35.Khas Chrysopogon zizanioides 100 gm |
36.Bakuchi Psoralea corylifolia 100 gm |
37.Marichi Piper nigrum 100 gm |
Doses – 12 to 25 gm
Anupana – Cow milk, Goat milk, Water
Colour – Sweta
Taste – Madhur
Therapeutic use –
- Raktapitta
- Trishna
- Amlapitta
- Daha